सूदयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूदयितृ
सूदयितृणी
सूदयितॄणि
सम्बोधन
सूदयितः / सूदयितृ
सूदयितृणी
सूदयितॄणि
द्वितीया
सूदयितृ
सूदयितृणी
सूदयितॄणि
तृतीया
सूदयित्रा / सूदयितृणा
सूदयितृभ्याम्
सूदयितृभिः
चतुर्थी
सूदयित्रे / सूदयितृणे
सूदयितृभ्याम्
सूदयितृभ्यः
पञ्चमी
सूदयितुः / सूदयितृणः
सूदयितृभ्याम्
सूदयितृभ्यः
षष्ठी
सूदयितुः / सूदयितृणः
सूदयित्रोः / सूदयितृणोः
सूदयितॄणाम्
सप्तमी
सूदयितरि / सूदयितृणि
सूदयित्रोः / सूदयितृणोः
सूदयितृषु
 
एक
द्वि
बहु
प्रथमा
सूदयितृ
सूदयितृणी
सूदयितॄणि
सम्बोधन
सूदयितः / सूदयितृ
सूदयितृणी
सूदयितॄणि
द्वितीया
सूदयितृ
सूदयितृणी
सूदयितॄणि
तृतीया
सूदयित्रा / सूदयितृणा
सूदयितृभ्याम्
सूदयितृभिः
चतुर्थी
सूदयित्रे / सूदयितृणे
सूदयितृभ्याम्
सूदयितृभ्यः
पञ्चमी
सूदयितुः / सूदयितृणः
सूदयितृभ्याम्
सूदयितृभ्यः
षष्ठी
सूदयितुः / सूदयितृणः
सूदयित्रोः / सूदयितृणोः
सूदयितॄणाम्
सप्तमी
सूदयितरि / सूदयितृणि
सूदयित्रोः / सूदयितृणोः
सूदयितृषु


अन्याः