सूदयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूदयत् / सूदयद्
सूदयन्ती
सूदयन्ति
सम्बोधन
सूदयत् / सूदयद्
सूदयन्ती
सूदयन्ति
द्वितीया
सूदयत् / सूदयद्
सूदयन्ती
सूदयन्ति
तृतीया
सूदयता
सूदयद्भ्याम्
सूदयद्भिः
चतुर्थी
सूदयते
सूदयद्भ्याम्
सूदयद्भ्यः
पञ्चमी
सूदयतः
सूदयद्भ्याम्
सूदयद्भ्यः
षष्ठी
सूदयतः
सूदयतोः
सूदयताम्
सप्तमी
सूदयति
सूदयतोः
सूदयत्सु
 
एक
द्वि
बहु
प्रथमा
सूदयत् / सूदयद्
सूदयन्ती
सूदयन्ति
सम्बोधन
सूदयत् / सूदयद्
सूदयन्ती
सूदयन्ति
द्वितीया
सूदयत् / सूदयद्
सूदयन्ती
सूदयन्ति
तृतीया
सूदयता
सूदयद्भ्याम्
सूदयद्भिः
चतुर्थी
सूदयते
सूदयद्भ्याम्
सूदयद्भ्यः
पञ्चमी
सूदयतः
सूदयद्भ्याम्
सूदयद्भ्यः
षष्ठी
सूदयतः
सूदयतोः
सूदयताम्
सप्तमी
सूदयति
सूदयतोः
सूदयत्सु


अन्याः