सूदमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूदमानम्
सूदमाने
सूदमानानि
सम्बोधन
सूदमान
सूदमाने
सूदमानानि
द्वितीया
सूदमानम्
सूदमाने
सूदमानानि
तृतीया
सूदमानेन
सूदमानाभ्याम्
सूदमानैः
चतुर्थी
सूदमानाय
सूदमानाभ्याम्
सूदमानेभ्यः
पञ्चमी
सूदमानात् / सूदमानाद्
सूदमानाभ्याम्
सूदमानेभ्यः
षष्ठी
सूदमानस्य
सूदमानयोः
सूदमानानाम्
सप्तमी
सूदमाने
सूदमानयोः
सूदमानेषु
 
एक
द्वि
बहु
प्रथमा
सूदमानम्
सूदमाने
सूदमानानि
सम्बोधन
सूदमान
सूदमाने
सूदमानानि
द्वितीया
सूदमानम्
सूदमाने
सूदमानानि
तृतीया
सूदमानेन
सूदमानाभ्याम्
सूदमानैः
चतुर्थी
सूदमानाय
सूदमानाभ्याम्
सूदमानेभ्यः
पञ्चमी
सूदमानात् / सूदमानाद्
सूदमानाभ्याम्
सूदमानेभ्यः
षष्ठी
सूदमानस्य
सूदमानयोः
सूदमानानाम्
सप्तमी
सूदमाने
सूदमानयोः
सूदमानेषु


अन्याः