सूदमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूदमानः
सूदमानौ
सूदमानाः
सम्बोधन
सूदमान
सूदमानौ
सूदमानाः
द्वितीया
सूदमानम्
सूदमानौ
सूदमानान्
तृतीया
सूदमानेन
सूदमानाभ्याम्
सूदमानैः
चतुर्थी
सूदमानाय
सूदमानाभ्याम्
सूदमानेभ्यः
पञ्चमी
सूदमानात् / सूदमानाद्
सूदमानाभ्याम्
सूदमानेभ्यः
षष्ठी
सूदमानस्य
सूदमानयोः
सूदमानानाम्
सप्तमी
सूदमाने
सूदमानयोः
सूदमानेषु
 
एक
द्वि
बहु
प्रथमा
सूदमानः
सूदमानौ
सूदमानाः
सम्बोधन
सूदमान
सूदमानौ
सूदमानाः
द्वितीया
सूदमानम्
सूदमानौ
सूदमानान्
तृतीया
सूदमानेन
सूदमानाभ्याम्
सूदमानैः
चतुर्थी
सूदमानाय
सूदमानाभ्याम्
सूदमानेभ्यः
पञ्चमी
सूदमानात् / सूदमानाद्
सूदमानाभ्याम्
सूदमानेभ्यः
षष्ठी
सूदमानस्य
सूदमानयोः
सूदमानानाम्
सप्तमी
सूदमाने
सूदमानयोः
सूदमानेषु


अन्याः