सूत्रितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूत्रितवत् / सूत्रितवद्
सूत्रितवती
सूत्रितवन्ति
सम्बोधन
सूत्रितवत् / सूत्रितवद्
सूत्रितवती
सूत्रितवन्ति
द्वितीया
सूत्रितवत् / सूत्रितवद्
सूत्रितवती
सूत्रितवन्ति
तृतीया
सूत्रितवता
सूत्रितवद्भ्याम्
सूत्रितवद्भिः
चतुर्थी
सूत्रितवते
सूत्रितवद्भ्याम्
सूत्रितवद्भ्यः
पञ्चमी
सूत्रितवतः
सूत्रितवद्भ्याम्
सूत्रितवद्भ्यः
षष्ठी
सूत्रितवतः
सूत्रितवतोः
सूत्रितवताम्
सप्तमी
सूत्रितवति
सूत्रितवतोः
सूत्रितवत्सु
 
एक
द्वि
बहु
प्रथमा
सूत्रितवत् / सूत्रितवद्
सूत्रितवती
सूत्रितवन्ति
सम्बोधन
सूत्रितवत् / सूत्रितवद्
सूत्रितवती
सूत्रितवन्ति
द्वितीया
सूत्रितवत् / सूत्रितवद्
सूत्रितवती
सूत्रितवन्ति
तृतीया
सूत्रितवता
सूत्रितवद्भ्याम्
सूत्रितवद्भिः
चतुर्थी
सूत्रितवते
सूत्रितवद्भ्याम्
सूत्रितवद्भ्यः
पञ्चमी
सूत्रितवतः
सूत्रितवद्भ्याम्
सूत्रितवद्भ्यः
षष्ठी
सूत्रितवतः
सूत्रितवतोः
सूत्रितवताम्
सप्तमी
सूत्रितवति
सूत्रितवतोः
सूत्रितवत्सु


अन्याः