सूतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूतवत् / सूतवद्
सूतवती
सूतवन्ति
सम्बोधन
सूतवत् / सूतवद्
सूतवती
सूतवन्ति
द्वितीया
सूतवत् / सूतवद्
सूतवती
सूतवन्ति
तृतीया
सूतवता
सूतवद्भ्याम्
सूतवद्भिः
चतुर्थी
सूतवते
सूतवद्भ्याम्
सूतवद्भ्यः
पञ्चमी
सूतवतः
सूतवद्भ्याम्
सूतवद्भ्यः
षष्ठी
सूतवतः
सूतवतोः
सूतवताम्
सप्तमी
सूतवति
सूतवतोः
सूतवत्सु
 
एक
द्वि
बहु
प्रथमा
सूतवत् / सूतवद्
सूतवती
सूतवन्ति
सम्बोधन
सूतवत् / सूतवद्
सूतवती
सूतवन्ति
द्वितीया
सूतवत् / सूतवद्
सूतवती
सूतवन्ति
तृतीया
सूतवता
सूतवद्भ्याम्
सूतवद्भिः
चतुर्थी
सूतवते
सूतवद्भ्याम्
सूतवद्भ्यः
पञ्चमी
सूतवतः
सूतवद्भ्याम्
सूतवद्भ्यः
षष्ठी
सूतवतः
सूतवतोः
सूतवताम्
सप्तमी
सूतवति
सूतवतोः
सूतवत्सु


अन्याः