सूकर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूकरः
सूकरौ
सूकराः
सम्बोधन
सूकर
सूकरौ
सूकराः
द्वितीया
सूकरम्
सूकरौ
सूकरान्
तृतीया
सूकरेण
सूकराभ्याम्
सूकरैः
चतुर्थी
सूकराय
सूकराभ्याम्
सूकरेभ्यः
पञ्चमी
सूकरात् / सूकराद्
सूकराभ्याम्
सूकरेभ्यः
षष्ठी
सूकरस्य
सूकरयोः
सूकराणाम्
सप्तमी
सूकरे
सूकरयोः
सूकरेषु
 
एक
द्वि
बहु
प्रथमा
सूकरः
सूकरौ
सूकराः
सम्बोधन
सूकर
सूकरौ
सूकराः
द्वितीया
सूकरम्
सूकरौ
सूकरान्
तृतीया
सूकरेण
सूकराभ्याम्
सूकरैः
चतुर्थी
सूकराय
सूकराभ्याम्
सूकरेभ्यः
पञ्चमी
सूकरात् / सूकराद्
सूकराभ्याम्
सूकरेभ्यः
षष्ठी
सूकरस्य
सूकरयोः
सूकराणाम्
सप्तमी
सूकरे
सूकरयोः
सूकरेषु