सुवृश्च् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुवृट् / सुवृड्
सुवृश्चौ
सुवृश्चः
सम्बोधन
सुवृट् / सुवृड्
सुवृश्चौ
सुवृश्चः
द्वितीया
सुवृश्चम्
सुवृश्चौ
सुवृश्चः
तृतीया
सुवृश्चा
सुवृड्भ्याम्
सुवृड्भिः
चतुर्थी
सुवृश्चे
सुवृड्भ्याम्
सुवृड्भ्यः
पञ्चमी
सुवृश्चः
सुवृड्भ्याम्
सुवृड्भ्यः
षष्ठी
सुवृश्चः
सुवृश्चोः
सुवृश्चाम्
सप्तमी
सुवृश्चि
सुवृश्चोः
सुवृट्त्सु / सुवृट्सु
 
एक
द्वि
बहु
प्रथमा
सुवृट् / सुवृड्
सुवृश्चौ
सुवृश्चः
सम्बोधन
सुवृट् / सुवृड्
सुवृश्चौ
सुवृश्चः
द्वितीया
सुवृश्चम्
सुवृश्चौ
सुवृश्चः
तृतीया
सुवृश्चा
सुवृड्भ्याम्
सुवृड्भिः
चतुर्थी
सुवृश्चे
सुवृड्भ्याम्
सुवृड्भ्यः
पञ्चमी
सुवृश्चः
सुवृड्भ्याम्
सुवृड्भ्यः
षष्ठी
सुवृश्चः
सुवृश्चोः
सुवृश्चाम्
सप्तमी
सुवृश्चि
सुवृश्चोः
सुवृट्त्सु / सुवृट्सु