सुवर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुवर्णः
सुवर्णौ
सुवर्णाः
सम्बोधन
सुवर्ण
सुवर्णौ
सुवर्णाः
द्वितीया
सुवर्णम्
सुवर्णौ
सुवर्णान्
तृतीया
सुवर्णेन
सुवर्णाभ्याम्
सुवर्णैः
चतुर्थी
सुवर्णाय
सुवर्णाभ्याम्
सुवर्णेभ्यः
पञ्चमी
सुवर्णात् / सुवर्णाद्
सुवर्णाभ्याम्
सुवर्णेभ्यः
षष्ठी
सुवर्णस्य
सुवर्णयोः
सुवर्णानाम्
सप्तमी
सुवर्णे
सुवर्णयोः
सुवर्णेषु
 
एक
द्वि
बहु
प्रथमा
सुवर्णः
सुवर्णौ
सुवर्णाः
सम्बोधन
सुवर्ण
सुवर्णौ
सुवर्णाः
द्वितीया
सुवर्णम्
सुवर्णौ
सुवर्णान्
तृतीया
सुवर्णेन
सुवर्णाभ्याम्
सुवर्णैः
चतुर्थी
सुवर्णाय
सुवर्णाभ्याम्
सुवर्णेभ्यः
पञ्चमी
सुवर्णात् / सुवर्णाद्
सुवर्णाभ्याम्
सुवर्णेभ्यः
षष्ठी
सुवर्णस्य
सुवर्णयोः
सुवर्णानाम्
सप्तमी
सुवर्णे
सुवर्णयोः
सुवर्णेषु


अन्याः