सुलू शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुलूः
सुल्वौ
सुल्वः
सम्बोधन
सुलूः
सुल्वौ
सुल्वः
द्वितीया
सुल्वम्
सुल्वौ
सुल्वः
तृतीया
सुल्वा
सुलूभ्याम्
सुलूभिः
चतुर्थी
सुल्वे
सुलूभ्याम्
सुलूभ्यः
पञ्चमी
सुल्वः
सुलूभ्याम्
सुलूभ्यः
षष्ठी
सुल्वः
सुल्वोः
सुल्वाम्
सप्तमी
सुल्वि
सुल्वोः
सुलूषु
 
एक
द्वि
बहु
प्रथमा
सुलूः
सुल्वौ
सुल्वः
सम्बोधन
सुलूः
सुल्वौ
सुल्वः
द्वितीया
सुल्वम्
सुल्वौ
सुल्वः
तृतीया
सुल्वा
सुलूभ्याम्
सुलूभिः
चतुर्थी
सुल्वे
सुलूभ्याम्
सुलूभ्यः
पञ्चमी
सुल्वः
सुलूभ्याम्
सुलूभ्यः
षष्ठी
सुल्वः
सुल्वोः
सुल्वाम्
सप्तमी
सुल्वि
सुल्वोः
सुलूषु