सुरितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुरितवत् / सुरितवद्
सुरितवती
सुरितवन्ति
सम्बोधन
सुरितवत् / सुरितवद्
सुरितवती
सुरितवन्ति
द्वितीया
सुरितवत् / सुरितवद्
सुरितवती
सुरितवन्ति
तृतीया
सुरितवता
सुरितवद्भ्याम्
सुरितवद्भिः
चतुर्थी
सुरितवते
सुरितवद्भ्याम्
सुरितवद्भ्यः
पञ्चमी
सुरितवतः
सुरितवद्भ्याम्
सुरितवद्भ्यः
षष्ठी
सुरितवतः
सुरितवतोः
सुरितवताम्
सप्तमी
सुरितवति
सुरितवतोः
सुरितवत्सु
 
एक
द्वि
बहु
प्रथमा
सुरितवत् / सुरितवद्
सुरितवती
सुरितवन्ति
सम्बोधन
सुरितवत् / सुरितवद्
सुरितवती
सुरितवन्ति
द्वितीया
सुरितवत् / सुरितवद्
सुरितवती
सुरितवन्ति
तृतीया
सुरितवता
सुरितवद्भ्याम्
सुरितवद्भिः
चतुर्थी
सुरितवते
सुरितवद्भ्याम्
सुरितवद्भ्यः
पञ्चमी
सुरितवतः
सुरितवद्भ्याम्
सुरितवद्भ्यः
षष्ठी
सुरितवतः
सुरितवतोः
सुरितवताम्
सप्तमी
सुरितवति
सुरितवतोः
सुरितवत्सु


अन्याः