सुप्तवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुप्तवत् / सुप्तवद्
सुप्तवती
सुप्तवन्ति
सम्बोधन
सुप्तवत् / सुप्तवद्
सुप्तवती
सुप्तवन्ति
द्वितीया
सुप्तवत् / सुप्तवद्
सुप्तवती
सुप्तवन्ति
तृतीया
सुप्तवता
सुप्तवद्भ्याम्
सुप्तवद्भिः
चतुर्थी
सुप्तवते
सुप्तवद्भ्याम्
सुप्तवद्भ्यः
पञ्चमी
सुप्तवतः
सुप्तवद्भ्याम्
सुप्तवद्भ्यः
षष्ठी
सुप्तवतः
सुप्तवतोः
सुप्तवताम्
सप्तमी
सुप्तवति
सुप्तवतोः
सुप्तवत्सु
 
एक
द्वि
बहु
प्रथमा
सुप्तवत् / सुप्तवद्
सुप्तवती
सुप्तवन्ति
सम्बोधन
सुप्तवत् / सुप्तवद्
सुप्तवती
सुप्तवन्ति
द्वितीया
सुप्तवत् / सुप्तवद्
सुप्तवती
सुप्तवन्ति
तृतीया
सुप्तवता
सुप्तवद्भ्याम्
सुप्तवद्भिः
चतुर्थी
सुप्तवते
सुप्तवद्भ्याम्
सुप्तवद्भ्यः
पञ्चमी
सुप्तवतः
सुप्तवद्भ्याम्
सुप्तवद्भ्यः
षष्ठी
सुप्तवतः
सुप्तवतोः
सुप्तवताम्
सप्तमी
सुप्तवति
सुप्तवतोः
सुप्तवत्सु


अन्याः