सुपुंस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुपुम्
सुपुंसी
सुपुमांसि
सम्बोधन
सुपुम्
सुपुंसी
सुपुमांसि
द्वितीया
सुपुम्
सुपुंसी
सुपुमांसि
तृतीया
सुपुंसा
सुपुम्भ्याम् / सुपुंभ्याम्
सुपुम्भिः / सुपुंभिः
चतुर्थी
सुपुंसे
सुपुम्भ्याम् / सुपुंभ्याम्
सुपुम्भ्यः / सुपुंभ्यः
पञ्चमी
सुपुंसः
सुपुम्भ्याम् / सुपुंभ्याम्
सुपुम्भ्यः / सुपुंभ्यः
षष्ठी
सुपुंसः
सुपुंसोः
सुपुंसाम्
सप्तमी
सुपुंसि
सुपुंसोः
सुपुंसु
 
एक
द्वि
बहु
प्रथमा
सुपुम्
सुपुंसी
सुपुमांसि
सम्बोधन
सुपुम्
सुपुंसी
सुपुमांसि
द्वितीया
सुपुम्
सुपुंसी
सुपुमांसि
तृतीया
सुपुंसा
सुपुम्भ्याम् / सुपुंभ्याम्
सुपुम्भिः / सुपुंभिः
चतुर्थी
सुपुंसे
सुपुम्भ्याम् / सुपुंभ्याम्
सुपुम्भ्यः / सुपुंभ्यः
पञ्चमी
सुपुंसः
सुपुम्भ्याम् / सुपुंभ्याम्
सुपुम्भ्यः / सुपुंभ्यः
षष्ठी
सुपुंसः
सुपुंसोः
सुपुंसाम्
सप्तमी
सुपुंसि
सुपुंसोः
सुपुंसु