सुपाद् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुपात् / सुपाद्
सुपादौ
सुपादः
सम्बोधन
सुपात् / सुपाद्
सुपादौ
सुपादः
द्वितीया
सुपादम्
सुपादौ
सुपदः
तृतीया
सुपदा
सुपाद्भ्याम्
सुपाद्भिः
चतुर्थी
सुपदे
सुपाद्भ्याम्
सुपाद्भ्यः
पञ्चमी
सुपदः
सुपाद्भ्याम्
सुपाद्भ्यः
षष्ठी
सुपदः
सुपदोः
सुपदाम्
सप्तमी
सुपदि
सुपदोः
सुपात्सु
 
एक
द्वि
बहु
प्रथमा
सुपात् / सुपाद्
सुपादौ
सुपादः
सम्बोधन
सुपात् / सुपाद्
सुपादौ
सुपादः
द्वितीया
सुपादम्
सुपादौ
सुपदः
तृतीया
सुपदा
सुपाद्भ्याम्
सुपाद्भिः
चतुर्थी
सुपदे
सुपाद्भ्याम्
सुपाद्भ्यः
पञ्चमी
सुपदः
सुपाद्भ्याम्
सुपाद्भ्यः
षष्ठी
सुपदः
सुपदोः
सुपदाम्
सप्तमी
सुपदि
सुपदोः
सुपात्सु