सुन्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
सम्बोधन
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
द्वितीया
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
तृतीया
सुन्वता
सुन्वद्भ्याम्
सुन्वद्भिः
चतुर्थी
सुन्वते
सुन्वद्भ्याम्
सुन्वद्भ्यः
पञ्चमी
सुन्वतः
सुन्वद्भ्याम्
सुन्वद्भ्यः
षष्ठी
सुन्वतः
सुन्वतोः
सुन्वताम्
सप्तमी
सुन्वति
सुन्वतोः
सुन्वत्सु
 
एक
द्वि
बहु
प्रथमा
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
सम्बोधन
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
द्वितीया
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
तृतीया
सुन्वता
सुन्वद्भ्याम्
सुन्वद्भिः
चतुर्थी
सुन्वते
सुन्वद्भ्याम्
सुन्वद्भ्यः
पञ्चमी
सुन्वतः
सुन्वद्भ्याम्
सुन्वद्भ्यः
षष्ठी
सुन्वतः
सुन्वतोः
सुन्वताम्
सप्तमी
सुन्वति
सुन्वतोः
सुन्वत्सु


अन्याः