सुधी - सुष्ठु धीः यस्याः सा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुधीः
सुधियौ
सुधियः
सम्बोधन
सुधीः
सुधियौ
सुधियः
द्वितीया
सुधियम्
सुधियौ
सुधियः
तृतीया
सुधिया
सुधीभ्याम्
सुधीभिः
चतुर्थी
सुधियै / सुधिये
सुधीभ्याम्
सुधीभ्यः
पञ्चमी
सुधियाः / सुधियः
सुधीभ्याम्
सुधीभ्यः
षष्ठी
सुधियाः / सुधियः
सुधियोः
सुधीनाम् / सुधियाम्
सप्तमी
सुधियाम् / सुधियि
सुधियोः
सुधीषु
 
एक
द्वि
बहु
प्रथमा
सुधीः
सुधियौ
सुधियः
सम्बोधन
सुधीः
सुधियौ
सुधियः
द्वितीया
सुधियम्
सुधियौ
सुधियः
तृतीया
सुधिया
सुधीभ्याम्
सुधीभिः
चतुर्थी
सुधियै / सुधिये
सुधीभ्याम्
सुधीभ्यः
पञ्चमी
सुधियाः / सुधियः
सुधीभ्याम्
सुधीभ्यः
षष्ठी
सुधियाः / सुधियः
सुधियोः
सुधीनाम् / सुधियाम्
सप्तमी
सुधियाम् / सुधियि
सुधियोः
सुधीषु


अन्याः