सुद्यो शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुद्यौः
सुद्यावौ
सुद्यावः
सम्बोधन
सुद्यौः
सुद्यावौ
सुद्यावः
द्वितीया
सुद्याम्
सुद्यावौ
सुद्याः
तृतीया
सुद्यवा
सुद्योभ्याम्
सुद्योभिः
चतुर्थी
सुद्यवे
सुद्योभ्याम्
सुद्योभ्यः
पञ्चमी
सुद्योः
सुद्योभ्याम्
सुद्योभ्यः
षष्ठी
सुद्योः
सुद्यवोः
सुद्यवाम्
सप्तमी
सुद्यवि
सुद्यवोः
सुद्योषु
 
एक
द्वि
बहु
प्रथमा
सुद्यौः
सुद्यावौ
सुद्यावः
सम्बोधन
सुद्यौः
सुद्यावौ
सुद्यावः
द्वितीया
सुद्याम्
सुद्यावौ
सुद्याः
तृतीया
सुद्यवा
सुद्योभ्याम्
सुद्योभिः
चतुर्थी
सुद्यवे
सुद्योभ्याम्
सुद्योभ्यः
पञ्चमी
सुद्योः
सुद्योभ्याम्
सुद्योभ्यः
षष्ठी
सुद्योः
सुद्यवोः
सुद्यवाम्
सप्तमी
सुद्यवि
सुद्यवोः
सुद्योषु