सुदिव् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुद्यौः
सुदिवौ
सुदिवः
सम्बोधन
सुद्यौः
सुदिवौ
सुदिवः
द्वितीया
सुदिवम्
सुदिवौ
सुदिवः
तृतीया
सुदिवा
सुद्युभ्याम्
सुद्युभिः
चतुर्थी
सुदिवे
सुद्युभ्याम्
सुद्युभ्यः
पञ्चमी
सुदिवः
सुद्युभ्याम्
सुद्युभ्यः
षष्ठी
सुदिवः
सुदिवोः
सुदिवाम्
सप्तमी
सुदिवि
सुदिवोः
सुद्युषु
 
एक
द्वि
बहु
प्रथमा
सुद्यौः
सुदिवौ
सुदिवः
सम्बोधन
सुद्यौः
सुदिवौ
सुदिवः
द्वितीया
सुदिवम्
सुदिवौ
सुदिवः
तृतीया
सुदिवा
सुद्युभ्याम्
सुद्युभिः
चतुर्थी
सुदिवे
सुद्युभ्याम्
सुद्युभ्यः
पञ्चमी
सुदिवः
सुद्युभ्याम्
सुद्युभ्यः
षष्ठी
सुदिवः
सुदिवोः
सुदिवाम्
सप्तमी
सुदिवि
सुदिवोः
सुद्युषु