सुतुस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुतूः
सुतुसौ
सुतुसः
सम्बोधन
सुतूः
सुतुसौ
सुतुसः
द्वितीया
सुतुसम्
सुतुसौ
सुतुसः
तृतीया
सुतुसा
सुतूर्भ्याम्
सुतूर्भिः
चतुर्थी
सुतुसे
सुतूर्भ्याम्
सुतूर्भ्यः
पञ्चमी
सुतुसः
सुतूर्भ्याम्
सुतूर्भ्यः
षष्ठी
सुतुसः
सुतुसोः
सुतुसाम्
सप्तमी
सुतुसि
सुतुसोः
सुतूःषु / सुतूष्षु
 
एक
द्वि
बहु
प्रथमा
सुतूः
सुतुसौ
सुतुसः
सम्बोधन
सुतूः
सुतुसौ
सुतुसः
द्वितीया
सुतुसम्
सुतुसौ
सुतुसः
तृतीया
सुतुसा
सुतूर्भ्याम्
सुतूर्भिः
चतुर्थी
सुतुसे
सुतूर्भ्याम्
सुतूर्भ्यः
पञ्चमी
सुतुसः
सुतूर्भ्याम्
सुतूर्भ्यः
षष्ठी
सुतुसः
सुतुसोः
सुतुसाम्
सप्तमी
सुतुसि
सुतुसोः
सुतूःषु / सुतूष्षु