सुजित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुजितम्
सुजिते
सुजितानि
सम्बोधन
सुजित
सुजिते
सुजितानि
द्वितीया
सुजितम्
सुजिते
सुजितानि
तृतीया
सुजितेन
सुजिताभ्याम्
सुजितैः
चतुर्थी
सुजिताय
सुजिताभ्याम्
सुजितेभ्यः
पञ्चमी
सुजितात् / सुजिताद्
सुजिताभ्याम्
सुजितेभ्यः
षष्ठी
सुजितस्य
सुजितयोः
सुजितानाम्
सप्तमी
सुजिते
सुजितयोः
सुजितेषु
 
एक
द्वि
बहु
प्रथमा
सुजितम्
सुजिते
सुजितानि
सम्बोधन
सुजित
सुजिते
सुजितानि
द्वितीया
सुजितम्
सुजिते
सुजितानि
तृतीया
सुजितेन
सुजिताभ्याम्
सुजितैः
चतुर्थी
सुजिताय
सुजिताभ्याम्
सुजितेभ्यः
पञ्चमी
सुजितात् / सुजिताद्
सुजिताभ्याम्
सुजितेभ्यः
षष्ठी
सुजितस्य
सुजितयोः
सुजितानाम्
सप्तमी
सुजिते
सुजितयोः
सुजितेषु