सीकितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सीकितृ
सीकितृणी
सीकितॄणि
सम्बोधन
सीकितः / सीकितृ
सीकितृणी
सीकितॄणि
द्वितीया
सीकितृ
सीकितृणी
सीकितॄणि
तृतीया
सीकित्रा / सीकितृणा
सीकितृभ्याम्
सीकितृभिः
चतुर्थी
सीकित्रे / सीकितृणे
सीकितृभ्याम्
सीकितृभ्यः
पञ्चमी
सीकितुः / सीकितृणः
सीकितृभ्याम्
सीकितृभ्यः
षष्ठी
सीकितुः / सीकितृणः
सीकित्रोः / सीकितृणोः
सीकितॄणाम्
सप्तमी
सीकितरि / सीकितृणि
सीकित्रोः / सीकितृणोः
सीकितृषु
 
एक
द्वि
बहु
प्रथमा
सीकितृ
सीकितृणी
सीकितॄणि
सम्बोधन
सीकितः / सीकितृ
सीकितृणी
सीकितॄणि
द्वितीया
सीकितृ
सीकितृणी
सीकितॄणि
तृतीया
सीकित्रा / सीकितृणा
सीकितृभ्याम्
सीकितृभिः
चतुर्थी
सीकित्रे / सीकितृणे
सीकितृभ्याम्
सीकितृभ्यः
पञ्चमी
सीकितुः / सीकितृणः
सीकितृभ्याम्
सीकितृभ्यः
षष्ठी
सीकितुः / सीकितृणः
सीकित्रोः / सीकितृणोः
सीकितॄणाम्
सप्तमी
सीकितरि / सीकितृणि
सीकित्रोः / सीकितृणोः
सीकितृषु


अन्याः