सिद्धार्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिद्धार्थः
सिद्धार्थौ
सिद्धार्थाः
सम्बोधन
सिद्धार्थ
सिद्धार्थौ
सिद्धार्थाः
द्वितीया
सिद्धार्थम्
सिद्धार्थौ
सिद्धार्थान्
तृतीया
सिद्धार्थेन
सिद्धार्थाभ्याम्
सिद्धार्थैः
चतुर्थी
सिद्धार्थाय
सिद्धार्थाभ्याम्
सिद्धार्थेभ्यः
पञ्चमी
सिद्धार्थात् / सिद्धार्थाद्
सिद्धार्थाभ्याम्
सिद्धार्थेभ्यः
षष्ठी
सिद्धार्थस्य
सिद्धार्थयोः
सिद्धार्थानाम्
सप्तमी
सिद्धार्थे
सिद्धार्थयोः
सिद्धार्थेषु
 
एक
द्वि
बहु
प्रथमा
सिद्धार्थः
सिद्धार्थौ
सिद्धार्थाः
सम्बोधन
सिद्धार्थ
सिद्धार्थौ
सिद्धार्थाः
द्वितीया
सिद्धार्थम्
सिद्धार्थौ
सिद्धार्थान्
तृतीया
सिद्धार्थेन
सिद्धार्थाभ्याम्
सिद्धार्थैः
चतुर्थी
सिद्धार्थाय
सिद्धार्थाभ्याम्
सिद्धार्थेभ्यः
पञ्चमी
सिद्धार्थात् / सिद्धार्थाद्
सिद्धार्थाभ्याम्
सिद्धार्थेभ्यः
षष्ठी
सिद्धार्थस्य
सिद्धार्थयोः
सिद्धार्थानाम्
सप्तमी
सिद्धार्थे
सिद्धार्थयोः
सिद्धार्थेषु


अन्याः