सिंहास्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिंहास्यः
सिंहास्यौ
सिंहास्याः
सम्बोधन
सिंहास्य
सिंहास्यौ
सिंहास्याः
द्वितीया
सिंहास्यम्
सिंहास्यौ
सिंहास्यान्
तृतीया
सिंहास्येन
सिंहास्याभ्याम्
सिंहास्यैः
चतुर्थी
सिंहास्याय
सिंहास्याभ्याम्
सिंहास्येभ्यः
पञ्चमी
सिंहास्यात् / सिंहास्याद्
सिंहास्याभ्याम्
सिंहास्येभ्यः
षष्ठी
सिंहास्यस्य
सिंहास्ययोः
सिंहास्यानाम्
सप्तमी
सिंहास्ये
सिंहास्ययोः
सिंहास्येषु
 
एक
द्वि
बहु
प्रथमा
सिंहास्यः
सिंहास्यौ
सिंहास्याः
सम्बोधन
सिंहास्य
सिंहास्यौ
सिंहास्याः
द्वितीया
सिंहास्यम्
सिंहास्यौ
सिंहास्यान्
तृतीया
सिंहास्येन
सिंहास्याभ्याम्
सिंहास्यैः
चतुर्थी
सिंहास्याय
सिंहास्याभ्याम्
सिंहास्येभ्यः
पञ्चमी
सिंहास्यात् / सिंहास्याद्
सिंहास्याभ्याम्
सिंहास्येभ्यः
षष्ठी
सिंहास्यस्य
सिंहास्ययोः
सिंहास्यानाम्
सप्तमी
सिंहास्ये
सिंहास्ययोः
सिंहास्येषु