सिंहद्वार शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिंहद्वारम्
सिंहद्वारे
सिंहद्वाराणि
सम्बोधन
सिंहद्वार
सिंहद्वारे
सिंहद्वाराणि
द्वितीया
सिंहद्वारम्
सिंहद्वारे
सिंहद्वाराणि
तृतीया
सिंहद्वारेण
सिंहद्वाराभ्याम्
सिंहद्वारैः
चतुर्थी
सिंहद्वाराय
सिंहद्वाराभ्याम्
सिंहद्वारेभ्यः
पञ्चमी
सिंहद्वारात् / सिंहद्वाराद्
सिंहद्वाराभ्याम्
सिंहद्वारेभ्यः
षष्ठी
सिंहद्वारस्य
सिंहद्वारयोः
सिंहद्वाराणाम्
सप्तमी
सिंहद्वारे
सिंहद्वारयोः
सिंहद्वारेषु
 
एक
द्वि
बहु
प्रथमा
सिंहद्वारम्
सिंहद्वारे
सिंहद्वाराणि
सम्बोधन
सिंहद्वार
सिंहद्वारे
सिंहद्वाराणि
द्वितीया
सिंहद्वारम्
सिंहद्वारे
सिंहद्वाराणि
तृतीया
सिंहद्वारेण
सिंहद्वाराभ्याम्
सिंहद्वारैः
चतुर्थी
सिंहद्वाराय
सिंहद्वाराभ्याम्
सिंहद्वारेभ्यः
पञ्चमी
सिंहद्वारात् / सिंहद्वाराद्
सिंहद्वाराभ्याम्
सिंहद्वारेभ्यः
षष्ठी
सिंहद्वारस्य
सिंहद्वारयोः
सिंहद्वाराणाम्
सप्तमी
सिंहद्वारे
सिंहद्वारयोः
सिंहद्वारेषु