सार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सारः
सारौ
साराः
सम्बोधन
सार
सारौ
साराः
द्वितीया
सारम्
सारौ
सारान्
तृतीया
सारेण
साराभ्याम्
सारैः
चतुर्थी
साराय
साराभ्याम्
सारेभ्यः
पञ्चमी
सारात् / साराद्
साराभ्याम्
सारेभ्यः
षष्ठी
सारस्य
सारयोः
साराणाम्
सप्तमी
सारे
सारयोः
सारेषु
 
एक
द्वि
बहु
प्रथमा
सारः
सारौ
साराः
सम्बोधन
सार
सारौ
साराः
द्वितीया
सारम्
सारौ
सारान्
तृतीया
सारेण
साराभ्याम्
सारैः
चतुर्थी
साराय
साराभ्याम्
सारेभ्यः
पञ्चमी
सारात् / साराद्
साराभ्याम्
सारेभ्यः
षष्ठी
सारस्य
सारयोः
साराणाम्
सप्तमी
सारे
सारयोः
सारेषु


अन्याः