सार शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सारम्
सारे
साराणि
सम्बोधन
सार
सारे
साराणि
द्वितीया
सारम्
सारे
साराणि
तृतीया
सारेण
साराभ्याम्
सारैः
चतुर्थी
साराय
साराभ्याम्
सारेभ्यः
पञ्चमी
सारात् / साराद्
साराभ्याम्
सारेभ्यः
षष्ठी
सारस्य
सारयोः
साराणाम्
सप्तमी
सारे
सारयोः
सारेषु
 
एक
द्वि
बहु
प्रथमा
सारम्
सारे
साराणि
सम्बोधन
सार
सारे
साराणि
द्वितीया
सारम्
सारे
साराणि
तृतीया
सारेण
साराभ्याम्
सारैः
चतुर्थी
साराय
साराभ्याम्
सारेभ्यः
पञ्चमी
सारात् / साराद्
साराभ्याम्
सारेभ्यः
षष्ठी
सारस्य
सारयोः
साराणाम्
सप्तमी
सारे
सारयोः
सारेषु


अन्याः