सार्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सार्थः
सार्थौ
सार्थाः
सम्बोधन
सार्थ
सार्थौ
सार्थाः
द्वितीया
सार्थम्
सार्थौ
सार्थान्
तृतीया
सार्थेन
सार्थाभ्याम्
सार्थैः
चतुर्थी
सार्थाय
सार्थाभ्याम्
सार्थेभ्यः
पञ्चमी
सार्थात् / सार्थाद्
सार्थाभ्याम्
सार्थेभ्यः
षष्ठी
सार्थस्य
सार्थयोः
सार्थानाम्
सप्तमी
सार्थे
सार्थयोः
सार्थेषु
 
एक
द्वि
बहु
प्रथमा
सार्थः
सार्थौ
सार्थाः
सम्बोधन
सार्थ
सार्थौ
सार्थाः
द्वितीया
सार्थम्
सार्थौ
सार्थान्
तृतीया
सार्थेन
सार्थाभ्याम्
सार्थैः
चतुर्थी
सार्थाय
सार्थाभ्याम्
सार्थेभ्यः
पञ्चमी
सार्थात् / सार्थाद्
सार्थाभ्याम्
सार्थेभ्यः
षष्ठी
सार्थस्य
सार्थयोः
सार्थानाम्
सप्तमी
सार्थे
सार्थयोः
सार्थेषु