साय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सायम्
साये
सायानि
सम्बोधन
साय
साये
सायानि
द्वितीया
सायम्
साये
सायानि
तृतीया
सायेन
सायाभ्याम्
सायैः
चतुर्थी
सायाय
सायाभ्याम्
सायेभ्यः
पञ्चमी
सायात् / सायाद्
सायाभ्याम्
सायेभ्यः
षष्ठी
सायस्य
साययोः
सायानाम्
सप्तमी
साये
साययोः
सायेषु
 
एक
द्वि
बहु
प्रथमा
सायम्
साये
सायानि
सम्बोधन
साय
साये
सायानि
द्वितीया
सायम्
साये
सायानि
तृतीया
सायेन
सायाभ्याम्
सायैः
चतुर्थी
सायाय
सायाभ्याम्
सायेभ्यः
पञ्चमी
सायात् / सायाद्
सायाभ्याम्
सायेभ्यः
षष्ठी
सायस्य
साययोः
सायानाम्
सप्तमी
साये
साययोः
सायेषु


अन्याः