साम्बयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
सम्बोधन
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
द्वितीया
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
तृतीया
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
चतुर्थी
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
पञ्चमी
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
षष्ठी
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
सप्तमी
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु
 
एक
द्वि
बहु
प्रथमा
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
सम्बोधन
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
द्वितीया
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
तृतीया
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
चतुर्थी
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
पञ्चमी
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
षष्ठी
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
सप्तमी
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु


अन्याः