सामर्थ्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सामर्थ्यम्
सामर्थ्ये
सामर्थ्यानि
सम्बोधन
सामर्थ्य
सामर्थ्ये
सामर्थ्यानि
द्वितीया
सामर्थ्यम्
सामर्थ्ये
सामर्थ्यानि
तृतीया
सामर्थ्येन
सामर्थ्याभ्याम्
सामर्थ्यैः
चतुर्थी
सामर्थ्याय
सामर्थ्याभ्याम्
सामर्थ्येभ्यः
पञ्चमी
सामर्थ्यात् / सामर्थ्याद्
सामर्थ्याभ्याम्
सामर्थ्येभ्यः
षष्ठी
सामर्थ्यस्य
सामर्थ्ययोः
सामर्थ्यानाम्
सप्तमी
सामर्थ्ये
सामर्थ्ययोः
सामर्थ्येषु
 
एक
द्वि
बहु
प्रथमा
सामर्थ्यम्
सामर्थ्ये
सामर्थ्यानि
सम्बोधन
सामर्थ्य
सामर्थ्ये
सामर्थ्यानि
द्वितीया
सामर्थ्यम्
सामर्थ्ये
सामर्थ्यानि
तृतीया
सामर्थ्येन
सामर्थ्याभ्याम्
सामर्थ्यैः
चतुर्थी
सामर्थ्याय
सामर्थ्याभ्याम्
सामर्थ्येभ्यः
पञ्चमी
सामर्थ्यात् / सामर्थ्याद्
सामर्थ्याभ्याम्
सामर्थ्येभ्यः
षष्ठी
सामर्थ्यस्य
सामर्थ्ययोः
सामर्थ्यानाम्
सप्तमी
सामर्थ्ये
सामर्थ्ययोः
सामर्थ्येषु