सामयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सामयितृ
सामयितृणी
सामयितॄणि
सम्बोधन
सामयितः / सामयितृ
सामयितृणी
सामयितॄणि
द्वितीया
सामयितृ
सामयितृणी
सामयितॄणि
तृतीया
सामयित्रा / सामयितृणा
सामयितृभ्याम्
सामयितृभिः
चतुर्थी
सामयित्रे / सामयितृणे
सामयितृभ्याम्
सामयितृभ्यः
पञ्चमी
सामयितुः / सामयितृणः
सामयितृभ्याम्
सामयितृभ्यः
षष्ठी
सामयितुः / सामयितृणः
सामयित्रोः / सामयितृणोः
सामयितॄणाम्
सप्तमी
सामयितरि / सामयितृणि
सामयित्रोः / सामयितृणोः
सामयितृषु
 
एक
द्वि
बहु
प्रथमा
सामयितृ
सामयितृणी
सामयितॄणि
सम्बोधन
सामयितः / सामयितृ
सामयितृणी
सामयितॄणि
द्वितीया
सामयितृ
सामयितृणी
सामयितॄणि
तृतीया
सामयित्रा / सामयितृणा
सामयितृभ्याम्
सामयितृभिः
चतुर्थी
सामयित्रे / सामयितृणे
सामयितृभ्याम्
सामयितृभ्यः
पञ्चमी
सामयितुः / सामयितृणः
सामयितृभ्याम्
सामयितृभ्यः
षष्ठी
सामयितुः / सामयितृणः
सामयित्रोः / सामयितृणोः
सामयितॄणाम्
सप्तमी
सामयितरि / सामयितृणि
सामयित्रोः / सामयितृणोः
सामयितृषु


अन्याः