सान्द्राविन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सान्द्रावि
सान्द्राविणी
सान्द्रावीणि
सम्बोधन
सान्द्रावि / सान्द्राविन्
सान्द्राविणी
सान्द्रावीणि
द्वितीया
सान्द्रावि
सान्द्राविणी
सान्द्रावीणि
तृतीया
सान्द्राविणा
सान्द्राविभ्याम्
सान्द्राविभिः
चतुर्थी
सान्द्राविणे
सान्द्राविभ्याम्
सान्द्राविभ्यः
पञ्चमी
सान्द्राविणः
सान्द्राविभ्याम्
सान्द्राविभ्यः
षष्ठी
सान्द्राविणः
सान्द्राविणोः
सान्द्राविणाम्
सप्तमी
सान्द्राविणि
सान्द्राविणोः
सान्द्राविषु
 
एक
द्वि
बहु
प्रथमा
सान्द्रावि
सान्द्राविणी
सान्द्रावीणि
सम्बोधन
सान्द्रावि / सान्द्राविन्
सान्द्राविणी
सान्द्रावीणि
द्वितीया
सान्द्रावि
सान्द्राविणी
सान्द्रावीणि
तृतीया
सान्द्राविणा
सान्द्राविभ्याम्
सान्द्राविभिः
चतुर्थी
सान्द्राविणे
सान्द्राविभ्याम्
सान्द्राविभ्यः
पञ्चमी
सान्द्राविणः
सान्द्राविभ्याम्
सान्द्राविभ्यः
षष्ठी
सान्द्राविणः
सान्द्राविणोः
सान्द्राविणाम्
सप्तमी
सान्द्राविणि
सान्द्राविणोः
सान्द्राविषु


अन्याः