सानु शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सानु
सानुनी
सानूनि
सम्बोधन
सानो / सानु
सानुनी
सानूनि
द्वितीया
सानु
सानुनी
स्नूनि / सानूनि
तृतीया
स्नुना / सानुना
स्नुभ्याम् / सानुभ्याम्
स्नुभिः / सानुभिः
चतुर्थी
स्नुने / सानुने
स्नुभ्याम् / सानुभ्याम्
स्नुभ्यः / सानुभ्यः
पञ्चमी
स्नुनः / सानुनः
स्नुभ्याम् / सानुभ्याम्
स्नुभ्यः / सानुभ्यः
षष्ठी
स्नुनः / सानुनः
स्नुनोः / सानुनोः
स्नूनाम् / सानूनाम्
सप्तमी
स्नुनि / सानुनि
स्नुनोः / सानुनोः
स्नुषु / सानुषु
 
एक
द्वि
बहु
प्रथमा
सानु
सानुनी
सानूनि
सम्बोधन
सानो / सानु
सानुनी
सानूनि
द्वितीया
सानु
सानुनी
स्नूनि / सानूनि
तृतीया
स्नुना / सानुना
स्नुभ्याम् / सानुभ्याम्
स्नुभिः / सानुभिः
चतुर्थी
स्नुने / सानुने
स्नुभ्याम् / सानुभ्याम्
स्नुभ्यः / सानुभ्यः
पञ्चमी
स्नुनः / सानुनः
स्नुभ्याम् / सानुभ्याम्
स्नुभ्यः / सानुभ्यः
षष्ठी
स्नुनः / सानुनः
स्नुनोः / सानुनोः
स्नूनाम् / सानूनाम्
सप्तमी
स्नुनि / सानुनि
स्नुनोः / सानुनोः
स्नुषु / सानुषु