साध्यता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साध्यता
साध्यते
साध्यताः
सम्बोधन
साध्यते
साध्यते
साध्यताः
द्वितीया
साध्यताम्
साध्यते
साध्यताः
तृतीया
साध्यतया
साध्यताभ्याम्
साध्यताभिः
चतुर्थी
साध्यतायै
साध्यताभ्याम्
साध्यताभ्यः
पञ्चमी
साध्यतायाः
साध्यताभ्याम्
साध्यताभ्यः
षष्ठी
साध्यतायाः
साध्यतयोः
साध्यतानाम्
सप्तमी
साध्यतायाम्
साध्यतयोः
साध्यतासु
 
एक
द्वि
बहु
प्रथमा
साध्यता
साध्यते
साध्यताः
सम्बोधन
साध्यते
साध्यते
साध्यताः
द्वितीया
साध्यताम्
साध्यते
साध्यताः
तृतीया
साध्यतया
साध्यताभ्याम्
साध्यताभिः
चतुर्थी
साध्यतायै
साध्यताभ्याम्
साध्यताभ्यः
पञ्चमी
साध्यतायाः
साध्यताभ्याम्
साध्यताभ्यः
षष्ठी
साध्यतायाः
साध्यतयोः
साध्यतानाम्
सप्तमी
साध्यतायाम्
साध्यतयोः
साध्यतासु