साद्धृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साद्धृ
साद्धृणी
साद्धॄणि
सम्बोधन
साद्धः / साद्धृ
साद्धृणी
साद्धॄणि
द्वितीया
साद्धृ
साद्धृणी
साद्धॄणि
तृतीया
साद्ध्रा / साद्धृणा
साद्धृभ्याम्
साद्धृभिः
चतुर्थी
साद्ध्रे / साद्धृणे
साद्धृभ्याम्
साद्धृभ्यः
पञ्चमी
साद्धुः / साद्धृणः
साद्धृभ्याम्
साद्धृभ्यः
षष्ठी
साद्धुः / साद्धृणः
साद्ध्रोः / साद्धृणोः
साद्धॄणाम्
सप्तमी
साद्धरि / साद्धृणि
साद्ध्रोः / साद्धृणोः
साद्धृषु
 
एक
द्वि
बहु
प्रथमा
साद्धृ
साद्धृणी
साद्धॄणि
सम्बोधन
साद्धः / साद्धृ
साद्धृणी
साद्धॄणि
द्वितीया
साद्धृ
साद्धृणी
साद्धॄणि
तृतीया
साद्ध्रा / साद्धृणा
साद्धृभ्याम्
साद्धृभिः
चतुर्थी
साद्ध्रे / साद्धृणे
साद्धृभ्याम्
साद्धृभ्यः
पञ्चमी
साद्धुः / साद्धृणः
साद्धृभ्याम्
साद्धृभ्यः
षष्ठी
साद्धुः / साद्धृणः
साद्ध्रोः / साद्धृणोः
साद्धॄणाम्
सप्तमी
साद्धरि / साद्धृणि
साद्ध्रोः / साद्धृणोः
साद्धृषु


अन्याः