सातृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सातृ
सातृणी
सातॄणि
सम्बोधन
सातः / सातृ
सातृणी
सातॄणि
द्वितीया
सातृ
सातृणी
सातॄणि
तृतीया
सात्रा / सातृणा
सातृभ्याम्
सातृभिः
चतुर्थी
सात्रे / सातृणे
सातृभ्याम्
सातृभ्यः
पञ्चमी
सातुः / सातृणः
सातृभ्याम्
सातृभ्यः
षष्ठी
सातुः / सातृणः
सात्रोः / सातृणोः
सातॄणाम्
सप्तमी
सातरि / सातृणि
सात्रोः / सातृणोः
सातृषु
 
एक
द्वि
बहु
प्रथमा
सातृ
सातृणी
सातॄणि
सम्बोधन
सातः / सातृ
सातृणी
सातॄणि
द्वितीया
सातृ
सातृणी
सातॄणि
तृतीया
सात्रा / सातृणा
सातृभ्याम्
सातृभिः
चतुर्थी
सात्रे / सातृणे
सातृभ्याम्
सातृभ्यः
पञ्चमी
सातुः / सातृणः
सातृभ्याम्
सातृभ्यः
षष्ठी
सातुः / सातृणः
सात्रोः / सातृणोः
सातॄणाम्
सप्तमी
सातरि / सातृणि
सात्रोः / सातृणोः
सातृषु


अन्याः