सहितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सहितृ
सहितृणी
सहितॄणि
सम्बोधन
सहितः / सहितृ
सहितृणी
सहितॄणि
द्वितीया
सहितृ
सहितृणी
सहितॄणि
तृतीया
सहित्रा / सहितृणा
सहितृभ्याम्
सहितृभिः
चतुर्थी
सहित्रे / सहितृणे
सहितृभ्याम्
सहितृभ्यः
पञ्चमी
सहितुः / सहितृणः
सहितृभ्याम्
सहितृभ्यः
षष्ठी
सहितुः / सहितृणः
सहित्रोः / सहितृणोः
सहितॄणाम्
सप्तमी
सहितरि / सहितृणि
सहित्रोः / सहितृणोः
सहितृषु
 
एक
द्वि
बहु
प्रथमा
सहितृ
सहितृणी
सहितॄणि
सम्बोधन
सहितः / सहितृ
सहितृणी
सहितॄणि
द्वितीया
सहितृ
सहितृणी
सहितॄणि
तृतीया
सहित्रा / सहितृणा
सहितृभ्याम्
सहितृभिः
चतुर्थी
सहित्रे / सहितृणे
सहितृभ्याम्
सहितृभ्यः
पञ्चमी
सहितुः / सहितृणः
सहितृभ्याम्
सहितृभ्यः
षष्ठी
सहितुः / सहितृणः
सहित्रोः / सहितृणोः
सहितॄणाम्
सप्तमी
सहितरि / सहितृणि
सहित्रोः / सहितृणोः
सहितृषु


अन्याः