सहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सहितः
सहितौ
सहिताः
सम्बोधन
सहित
सहितौ
सहिताः
द्वितीया
सहितम्
सहितौ
सहितान्
तृतीया
सहितेन
सहिताभ्याम्
सहितैः
चतुर्थी
सहिताय
सहिताभ्याम्
सहितेभ्यः
पञ्चमी
सहितात् / सहिताद्
सहिताभ्याम्
सहितेभ्यः
षष्ठी
सहितस्य
सहितयोः
सहितानाम्
सप्तमी
सहिते
सहितयोः
सहितेषु
 
एक
द्वि
बहु
प्रथमा
सहितः
सहितौ
सहिताः
सम्बोधन
सहित
सहितौ
सहिताः
द्वितीया
सहितम्
सहितौ
सहितान्
तृतीया
सहितेन
सहिताभ्याम्
सहितैः
चतुर्थी
सहिताय
सहिताभ्याम्
सहितेभ्यः
पञ्चमी
सहितात् / सहिताद्
सहिताभ्याम्
सहितेभ्यः
षष्ठी
सहितस्य
सहितयोः
सहितानाम्
सप्तमी
सहिते
सहितयोः
सहितेषु


अन्याः