सहन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सहनः
सहनौ
सहनाः
सम्बोधन
सहन
सहनौ
सहनाः
द्वितीया
सहनम्
सहनौ
सहनान्
तृतीया
सहनेन
सहनाभ्याम्
सहनैः
चतुर्थी
सहनाय
सहनाभ्याम्
सहनेभ्यः
पञ्चमी
सहनात् / सहनाद्
सहनाभ्याम्
सहनेभ्यः
षष्ठी
सहनस्य
सहनयोः
सहनानाम्
सप्तमी
सहने
सहनयोः
सहनेषु
 
एक
द्वि
बहु
प्रथमा
सहनः
सहनौ
सहनाः
सम्बोधन
सहन
सहनौ
सहनाः
द्वितीया
सहनम्
सहनौ
सहनान्
तृतीया
सहनेन
सहनाभ्याम्
सहनैः
चतुर्थी
सहनाय
सहनाभ्याम्
सहनेभ्यः
पञ्चमी
सहनात् / सहनाद्
सहनाभ्याम्
सहनेभ्यः
षष्ठी
सहनस्य
सहनयोः
सहनानाम्
सप्तमी
सहने
सहनयोः
सहनेषु


अन्याः