ससितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ससितृ
ससितृणी
ससितॄणि
सम्बोधन
ससितः / ससितृ
ससितृणी
ससितॄणि
द्वितीया
ससितृ
ससितृणी
ससितॄणि
तृतीया
ससित्रा / ससितृणा
ससितृभ्याम्
ससितृभिः
चतुर्थी
ससित्रे / ससितृणे
ससितृभ्याम्
ससितृभ्यः
पञ्चमी
ससितुः / ससितृणः
ससितृभ्याम्
ससितृभ्यः
षष्ठी
ससितुः / ससितृणः
ससित्रोः / ससितृणोः
ससितॄणाम्
सप्तमी
ससितरि / ससितृणि
ससित्रोः / ससितृणोः
ससितृषु
 
एक
द्वि
बहु
प्रथमा
ससितृ
ससितृणी
ससितॄणि
सम्बोधन
ससितः / ससितृ
ससितृणी
ससितॄणि
द्वितीया
ससितृ
ससितृणी
ससितॄणि
तृतीया
ससित्रा / ससितृणा
ससितृभ्याम्
ससितृभिः
चतुर्थी
ससित्रे / ससितृणे
ससितृभ्याम्
ससितृभ्यः
पञ्चमी
ससितुः / ससितृणः
ससितृभ्याम्
ससितृभ्यः
षष्ठी
ससितुः / ससितृणः
ससित्रोः / ससितृणोः
ससितॄणाम्
सप्तमी
ससितरि / ससितृणि
ससित्रोः / ससितृणोः
ससितृषु


अन्याः