सवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सवत् / सवद्
सवन्ती
सवन्ति
सम्बोधन
सवत् / सवद्
सवन्ती
सवन्ति
द्वितीया
सवत् / सवद्
सवन्ती
सवन्ति
तृतीया
सवता
सवद्भ्याम्
सवद्भिः
चतुर्थी
सवते
सवद्भ्याम्
सवद्भ्यः
पञ्चमी
सवतः
सवद्भ्याम्
सवद्भ्यः
षष्ठी
सवतः
सवतोः
सवताम्
सप्तमी
सवति
सवतोः
सवत्सु
 
एक
द्वि
बहु
प्रथमा
सवत् / सवद्
सवन्ती
सवन्ति
सम्बोधन
सवत् / सवद्
सवन्ती
सवन्ति
द्वितीया
सवत् / सवद्
सवन्ती
सवन्ति
तृतीया
सवता
सवद्भ्याम्
सवद्भिः
चतुर्थी
सवते
सवद्भ्याम्
सवद्भ्यः
पञ्चमी
सवतः
सवद्भ्याम्
सवद्भ्यः
षष्ठी
सवतः
सवतोः
सवताम्
सप्तमी
सवति
सवतोः
सवत्सु


अन्याः