सलितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सलितृ
सलितृणी
सलितॄणि
सम्बोधन
सलितः / सलितृ
सलितृणी
सलितॄणि
द्वितीया
सलितृ
सलितृणी
सलितॄणि
तृतीया
सलित्रा / सलितृणा
सलितृभ्याम्
सलितृभिः
चतुर्थी
सलित्रे / सलितृणे
सलितृभ्याम्
सलितृभ्यः
पञ्चमी
सलितुः / सलितृणः
सलितृभ्याम्
सलितृभ्यः
षष्ठी
सलितुः / सलितृणः
सलित्रोः / सलितृणोः
सलितॄणाम्
सप्तमी
सलितरि / सलितृणि
सलित्रोः / सलितृणोः
सलितृषु
 
एक
द्वि
बहु
प्रथमा
सलितृ
सलितृणी
सलितॄणि
सम्बोधन
सलितः / सलितृ
सलितृणी
सलितॄणि
द्वितीया
सलितृ
सलितृणी
सलितॄणि
तृतीया
सलित्रा / सलितृणा
सलितृभ्याम्
सलितृभिः
चतुर्थी
सलित्रे / सलितृणे
सलितृभ्याम्
सलितृभ्यः
पञ्चमी
सलितुः / सलितृणः
सलितृभ्याम्
सलितृभ्यः
षष्ठी
सलितुः / सलितृणः
सलित्रोः / सलितृणोः
सलितॄणाम्
सप्तमी
सलितरि / सलितृणि
सलित्रोः / सलितृणोः
सलितृषु


अन्याः