सलितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सलितवत् / सलितवद्
सलितवती
सलितवन्ति
सम्बोधन
सलितवत् / सलितवद्
सलितवती
सलितवन्ति
द्वितीया
सलितवत् / सलितवद्
सलितवती
सलितवन्ति
तृतीया
सलितवता
सलितवद्भ्याम्
सलितवद्भिः
चतुर्थी
सलितवते
सलितवद्भ्याम्
सलितवद्भ्यः
पञ्चमी
सलितवतः
सलितवद्भ्याम्
सलितवद्भ्यः
षष्ठी
सलितवतः
सलितवतोः
सलितवताम्
सप्तमी
सलितवति
सलितवतोः
सलितवत्सु
 
एक
द्वि
बहु
प्रथमा
सलितवत् / सलितवद्
सलितवती
सलितवन्ति
सम्बोधन
सलितवत् / सलितवद्
सलितवती
सलितवन्ति
द्वितीया
सलितवत् / सलितवद्
सलितवती
सलितवन्ति
तृतीया
सलितवता
सलितवद्भ्याम्
सलितवद्भिः
चतुर्थी
सलितवते
सलितवद्भ्याम्
सलितवद्भ्यः
पञ्चमी
सलितवतः
सलितवद्भ्याम्
सलितवद्भ्यः
षष्ठी
सलितवतः
सलितवतोः
सलितवताम्
सप्तमी
सलितवति
सलितवतोः
सलितवत्सु


अन्याः