सलत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सलत् / सलद्
सलन्ती
सलन्ति
सम्बोधन
सलत् / सलद्
सलन्ती
सलन्ति
द्वितीया
सलत् / सलद्
सलन्ती
सलन्ति
तृतीया
सलता
सलद्भ्याम्
सलद्भिः
चतुर्थी
सलते
सलद्भ्याम्
सलद्भ्यः
पञ्चमी
सलतः
सलद्भ्याम्
सलद्भ्यः
षष्ठी
सलतः
सलतोः
सलताम्
सप्तमी
सलति
सलतोः
सलत्सु
 
एक
द्वि
बहु
प्रथमा
सलत् / सलद्
सलन्ती
सलन्ति
सम्बोधन
सलत् / सलद्
सलन्ती
सलन्ति
द्वितीया
सलत् / सलद्
सलन्ती
सलन्ति
तृतीया
सलता
सलद्भ्याम्
सलद्भिः
चतुर्थी
सलते
सलद्भ्याम्
सलद्भ्यः
पञ्चमी
सलतः
सलद्भ्याम्
सलद्भ्यः
षष्ठी
सलतः
सलतोः
सलताम्
सप्तमी
सलति
सलतोः
सलत्सु


अन्याः