सर्वितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्वितृ
सर्वितृणी
सर्वितॄणि
सम्बोधन
सर्वितः / सर्वितृ
सर्वितृणी
सर्वितॄणि
द्वितीया
सर्वितृ
सर्वितृणी
सर्वितॄणि
तृतीया
सर्वित्रा / सर्वितृणा
सर्वितृभ्याम्
सर्वितृभिः
चतुर्थी
सर्वित्रे / सर्वितृणे
सर्वितृभ्याम्
सर्वितृभ्यः
पञ्चमी
सर्वितुः / सर्वितृणः
सर्वितृभ्याम्
सर्वितृभ्यः
षष्ठी
सर्वितुः / सर्वितृणः
सर्वित्रोः / सर्वितृणोः
सर्वितॄणाम्
सप्तमी
सर्वितरि / सर्वितृणि
सर्वित्रोः / सर्वितृणोः
सर्वितृषु
 
एक
द्वि
बहु
प्रथमा
सर्वितृ
सर्वितृणी
सर्वितॄणि
सम्बोधन
सर्वितः / सर्वितृ
सर्वितृणी
सर्वितॄणि
द्वितीया
सर्वितृ
सर्वितृणी
सर्वितॄणि
तृतीया
सर्वित्रा / सर्वितृणा
सर्वितृभ्याम्
सर्वितृभिः
चतुर्थी
सर्वित्रे / सर्वितृणे
सर्वितृभ्याम्
सर्वितृभ्यः
पञ्चमी
सर्वितुः / सर्वितृणः
सर्वितृभ्याम्
सर्वितृभ्यः
षष्ठी
सर्वितुः / सर्वितृणः
सर्वित्रोः / सर्वितृणोः
सर्वितॄणाम्
सप्तमी
सर्वितरि / सर्वितृणि
सर्वित्रोः / सर्वितृणोः
सर्वितृषु


अन्याः