सर्वितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्वितवत् / सर्वितवद्
सर्वितवती
सर्वितवन्ति
सम्बोधन
सर्वितवत् / सर्वितवद्
सर्वितवती
सर्वितवन्ति
द्वितीया
सर्वितवत् / सर्वितवद्
सर्वितवती
सर्वितवन्ति
तृतीया
सर्वितवता
सर्वितवद्भ्याम्
सर्वितवद्भिः
चतुर्थी
सर्वितवते
सर्वितवद्भ्याम्
सर्वितवद्भ्यः
पञ्चमी
सर्वितवतः
सर्वितवद्भ्याम्
सर्वितवद्भ्यः
षष्ठी
सर्वितवतः
सर्वितवतोः
सर्वितवताम्
सप्तमी
सर्वितवति
सर्वितवतोः
सर्वितवत्सु
 
एक
द्वि
बहु
प्रथमा
सर्वितवत् / सर्वितवद्
सर्वितवती
सर्वितवन्ति
सम्बोधन
सर्वितवत् / सर्वितवद्
सर्वितवती
सर्वितवन्ति
द्वितीया
सर्वितवत् / सर्वितवद्
सर्वितवती
सर्वितवन्ति
तृतीया
सर्वितवता
सर्वितवद्भ्याम्
सर्वितवद्भिः
चतुर्थी
सर्वितवते
सर्वितवद्भ्याम्
सर्वितवद्भ्यः
पञ्चमी
सर्वितवतः
सर्वितवद्भ्याम्
सर्वितवद्भ्यः
षष्ठी
सर्वितवतः
सर्वितवतोः
सर्वितवताम्
सप्तमी
सर्वितवति
सर्वितवतोः
सर्वितवत्सु


अन्याः