सर्वनामन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्वनाम
सर्वनाम्नी / सर्वनामनी
सर्वनामानि
सम्बोधन
सर्वनाम / सर्वनामन्
सर्वनाम्नी / सर्वनामनी
सर्वनामानि
द्वितीया
सर्वनाम
सर्वनाम्नी / सर्वनामनी
सर्वनामानि
तृतीया
सर्वनाम्ना
सर्वनामभ्याम्
सर्वनामभिः
चतुर्थी
सर्वनाम्ने
सर्वनामभ्याम्
सर्वनामभ्यः
पञ्चमी
सर्वनाम्नः
सर्वनामभ्याम्
सर्वनामभ्यः
षष्ठी
सर्वनाम्नः
सर्वनाम्नोः
सर्वनाम्नाम्
सप्तमी
सर्वनाम्नि / सर्वनामनि
सर्वनाम्नोः
सर्वनामसु
 
एक
द्वि
बहु
प्रथमा
सर्वनाम
सर्वनाम्नी / सर्वनामनी
सर्वनामानि
सम्बोधन
सर्वनाम / सर्वनामन्
सर्वनाम्नी / सर्वनामनी
सर्वनामानि
द्वितीया
सर्वनाम
सर्वनाम्नी / सर्वनामनी
सर्वनामानि
तृतीया
सर्वनाम्ना
सर्वनामभ्याम्
सर्वनामभिः
चतुर्थी
सर्वनाम्ने
सर्वनामभ्याम्
सर्वनामभ्यः
पञ्चमी
सर्वनाम्नः
सर्वनामभ्याम्
सर्वनामभ्यः
षष्ठी
सर्वनाम्नः
सर्वनाम्नोः
सर्वनाम्नाम्
सप्तमी
सर्वनाम्नि / सर्वनामनि
सर्वनाम्नोः
सर्वनामसु