सर्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्वत् / सर्वद्
सर्वन्ती
सर्वन्ति
सम्बोधन
सर्वत् / सर्वद्
सर्वन्ती
सर्वन्ति
द्वितीया
सर्वत् / सर्वद्
सर्वन्ती
सर्वन्ति
तृतीया
सर्वता
सर्वद्भ्याम्
सर्वद्भिः
चतुर्थी
सर्वते
सर्वद्भ्याम्
सर्वद्भ्यः
पञ्चमी
सर्वतः
सर्वद्भ्याम्
सर्वद्भ्यः
षष्ठी
सर्वतः
सर्वतोः
सर्वताम्
सप्तमी
सर्वति
सर्वतोः
सर्वत्सु
 
एक
द्वि
बहु
प्रथमा
सर्वत् / सर्वद्
सर्वन्ती
सर्वन्ति
सम्बोधन
सर्वत् / सर्वद्
सर्वन्ती
सर्वन्ति
द्वितीया
सर्वत् / सर्वद्
सर्वन्ती
सर्वन्ति
तृतीया
सर्वता
सर्वद्भ्याम्
सर्वद्भिः
चतुर्थी
सर्वते
सर्वद्भ्याम्
सर्वद्भ्यः
पञ्चमी
सर्वतः
सर्वद्भ्याम्
सर्वद्भ्यः
षष्ठी
सर्वतः
सर्वतोः
सर्वताम्
सप्तमी
सर्वति
सर्वतोः
सर्वत्सु


अन्याः