सर्भत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्भत् / सर्भद्
सर्भन्ती
सर्भन्ति
सम्बोधन
सर्भत् / सर्भद्
सर्भन्ती
सर्भन्ति
द्वितीया
सर्भत् / सर्भद्
सर्भन्ती
सर्भन्ति
तृतीया
सर्भता
सर्भद्भ्याम्
सर्भद्भिः
चतुर्थी
सर्भते
सर्भद्भ्याम्
सर्भद्भ्यः
पञ्चमी
सर्भतः
सर्भद्भ्याम्
सर्भद्भ्यः
षष्ठी
सर्भतः
सर्भतोः
सर्भताम्
सप्तमी
सर्भति
सर्भतोः
सर्भत्सु
 
एक
द्वि
बहु
प्रथमा
सर्भत् / सर्भद्
सर्भन्ती
सर्भन्ति
सम्बोधन
सर्भत् / सर्भद्
सर्भन्ती
सर्भन्ति
द्वितीया
सर्भत् / सर्भद्
सर्भन्ती
सर्भन्ति
तृतीया
सर्भता
सर्भद्भ्याम्
सर्भद्भिः
चतुर्थी
सर्भते
सर्भद्भ्याम्
सर्भद्भ्यः
पञ्चमी
सर्भतः
सर्भद्भ्याम्
सर्भद्भ्यः
षष्ठी
सर्भतः
सर्भतोः
सर्भताम्
सप्तमी
सर्भति
सर्भतोः
सर्भत्सु


अन्याः