सर्बितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्बितवत् / सर्बितवद्
सर्बितवती
सर्बितवन्ति
सम्बोधन
सर्बितवत् / सर्बितवद्
सर्बितवती
सर्बितवन्ति
द्वितीया
सर्बितवत् / सर्बितवद्
सर्बितवती
सर्बितवन्ति
तृतीया
सर्बितवता
सर्बितवद्भ्याम्
सर्बितवद्भिः
चतुर्थी
सर्बितवते
सर्बितवद्भ्याम्
सर्बितवद्भ्यः
पञ्चमी
सर्बितवतः
सर्बितवद्भ्याम्
सर्बितवद्भ्यः
षष्ठी
सर्बितवतः
सर्बितवतोः
सर्बितवताम्
सप्तमी
सर्बितवति
सर्बितवतोः
सर्बितवत्सु
 
एक
द्वि
बहु
प्रथमा
सर्बितवत् / सर्बितवद्
सर्बितवती
सर्बितवन्ति
सम्बोधन
सर्बितवत् / सर्बितवद्
सर्बितवती
सर्बितवन्ति
द्वितीया
सर्बितवत् / सर्बितवद्
सर्बितवती
सर्बितवन्ति
तृतीया
सर्बितवता
सर्बितवद्भ्याम्
सर्बितवद्भिः
चतुर्थी
सर्बितवते
सर्बितवद्भ्याम्
सर्बितवद्भ्यः
पञ्चमी
सर्बितवतः
सर्बितवद्भ्याम्
सर्बितवद्भ्यः
षष्ठी
सर्बितवतः
सर्बितवतोः
सर्बितवताम्
सप्तमी
सर्बितवति
सर्बितवतोः
सर्बितवत्सु


अन्याः